ॐ
श्रीगणेशाय नम: ।
अस्य श्रीरामरक्षा स्तोत्रमन्त्रस्य ।
भुधकौ शि कऋषि: ।
श्रीसी तारामचान्द्रो देवता ।
अनुष्टु प् छब्द: । सिता शक्ति: ।
श्रीमध्दनुमा न् कीलक म् ।
श्रीरामचन्द्रप्रित्यर्थे जपे विनियोग: ।
अथ ध्यानम् ।
ध्यायेदाजानुबाहुं धृतशरधनुषं
बध्दपद्मासनस्थं ।
पीतं वासोवसानं
नवकमलदल स्पर्धिनेत्रं प्रसन्न म् ।
वामाक्कांरूढ सीता मुखकमलमिलल्लोचनं
नीरदाभं ।
नानाल क्कंर दी प्तं
दधतमुरुजा टाम ण्डनं रामचन्द्र म् ॥
इति ध्यानम् ।
चरितं रघुनाथस्य
शतकोटि प्रविस्तरं |
एकैकमक्षरं पुंसां
महापातकनाशनाम ॥ १॥
ध्यात्वा नीलोत्पलश्यामं
रामं राजिएवलोचनम् |
जानकिलक्ष्मणोपेतं
ज टामुकुट मन्डीतम् ॥२॥
सासितुणधनुर्बाणपानिं
नत्त्कचरान्तकं
स्वलीलया जगतत्त्रातु —
माविर्भुमजं विभुमं || ३ ||
रामरक्षां पठेत प्राज्ञ:
पापन्घ्रि सर्वकामदाम |
शिरो मे राघव: पातु
भालं दशरथात्मज: || ४ ||
कौसल्येयो घ्शौ पातु
विश्र्वामित्रप्रिया: श्रुती |
घ्राणं पातु मखत्राता
मुखं सौमित्रिवत्सल : ||५ ||
जिह्हां वि द्यानि धि: पातु
कण्ठं भरतवन्दित: |
स्कन्धौ दिव्यायुध: पातु
भुजौ भग्नेशकार्मुक: ॥ ६ ॥
करौ सीतापति: पातु
ह्रदयं जामदग्न्यजि त् ।
मध्यं पातु खरध्वंसी
नाभिं जाम्बवदाश्रय: ॥ ७ ॥
सुर्गिवेश: कटि पातु
सक्थिनी हनुमत्प्रभु: |
ऊरु रघुत्तम: पातु
रक्ष: कुलविनाशकृत् ॥८॥
जानुनी सेतुकृ त् पातु
जग्डे. दशमुखान्तक: ।
पादौ बिभीष णश्रीद:
पातु रामो s खिलं वपु: ॥ ९ ॥
एतां रामबलोपेतां
रक्षां य: सुकृती पठेत्
स चिरायु : सुखी पुत्री
विजयी विनयी भवेत् ॥ १०॥
पातालभूतलव्योम
न द्रष्टुमपि शत्त्कास्ते शत्कास्ते
रक्षितं रामनामभि: ॥११॥
रामेति रामभद्रेति
रामचन्द्रेति वा स्मरन् |
नरो न लिप्यते पापैर्
भुत्त्किं मुत्त्किं च विन्दति ॥१२॥
जगज्जेत्रैकमन्त्रेण रामानामाभिरक्षितम् |
य: कण्ठे धारयेत्तस्य
करस्थ्सा: साव्रसिध्दय: ||१३||
वज्रप ञ्जर नामे दं यो राम कवचंस्मरेत् ।
अव्याहता ज्ञ: सर्वत्र लभत
जयमाग्ड.लम् ॥ १४ ॥
आदिष्टवान यथा स्वप्ने
रामरक्षामिमां हर: |
तथा लिखितवान प्रात:
प्रभुध्दो भुधकौशिक: ॥१५ ॥
आराम: कल्पव्टक्षाणां विराम:
सकलापदामं | अभिरामस्त्रिलोकानां
राम: श्रीमानं स न: प्रभु: ॥१६॥
तरुणौ रुपसंपनौ सुकुमारौ
महाबलो |
पुण्डरीकविशालाक्षौ
चिरकृष्णाजिनाम्बरौ ॥१७ ॥
फलमूलाशिनौ दान्तौ तापसौ
ब्रह्मचारिणौ | पुत्रौ दशरथस्यैतौ
भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥
शरण्यौ सर्वत्वानां श्रेष्ठौ
सर्वधनुष्मतामं | रक्ष: कुलनिहन्तारौ
त्रायेतां नो रघुत्तमौ ||१९||
आत्तसज्यधनु षा वितशा वक्षया
शुगणी ष स ड्गि नौ | रक्षणाय —
मम रामलक्ष्म णा वग्रत:
पथि सदैव गच्छताम ॥ २० ॥
संनध्द: कवची खड्गी चापबाणधरो
युवा | गच्छन मनोरथो s स्माकं राम:
पातु सलक्ष्मण: ॥२१॥
रामो दाशरथि: शूरो
लक्ष्मणानुचरो बली |
काकुत्स्थ: पुरुष: पूर्ण:
कौसल्येयो रघुत्तम: ॥२२॥
वेदान्तवे य ञे श: पुराणपुरुषोत्तम:
जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ॥ २३ ॥
इत्येतानि जपन् नित्यं
मभ्दत्त्क: श्रध्दयान्वित: |
अश्र्वमेधाधिकं पुण्यं
संप्रान्प्रोति न संशय: ॥ २४ ॥
रामं दुर्वालश्यामं
पद्मामक्षं पैतवाससं
स्तुवन्ति नामभिर्दिव्येर
न ते संसारिणो नर: ॥ २५ ॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं |
काकुत्स्थं करुणार्णवं गुणनिधिं
विप्रप्रियं धार्मिकम् |
राजेन्र्दं सत्यसंधं दशरथतनयं
श्यामलं शान्तमौर्तिं |
वन्दे लोकाभिरामं रघुकुलतिलकं
राघवं रावणारिम ॥२६॥
रामाय रामभद्राय
रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय
सीताया: पतये नम: ॥ २७ ॥
श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥ २८ ||
श्रीरामचन्द्रचरणो मनसा स्मरामि |
श्रीरामचन्द्रचरणो वचसा गृणामि |
श्रीरानचन्द्रचरणो शिरसा नमामि |
श्रीरामचन्द्रचरणो शरणं प्रपद्दे ॥ २९ ॥
माता रामो मत्पिता रामचन्द्र: |
स्वामी रामो मत्सखा रामचन्द्र: |
सर्वस्वं मे रामचन्द्रो दयालुऱ्र _
नान्यं जाने नैव जाने न जाने ॥ ३० ॥
दक्षिणे लक्ष्मणो यस्य
वामे तु जनकात्मजा |
पुरतो मारुतिर्यस्य
तं वन्दे रघुनन्दनम् ॥३१॥
लोकाभिरामं रणर धीरं
राजीवनेत्रं रघुवंशनाथम् |
कारुण्यरुपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये ||३२ ||
मनोगवं मारुततुल्यवेगं ।
जितेद्रियं भुध्दिमतां वरिष्ठ म् ।
वातात्मजं वानरयूथमुख्यं ।
श्रीरामदूतं शरणं प्रप धे ॥ ३३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां
वन्दे वाल्मीकिकोकिलम्॥ ३४॥
आपदामहर्तारं दातारं सर्वसंपदाम् |
लोकाभिरामं श्रीरामं
भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं भवबिजानामर्जनं सुखसंपदाम् |
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
रामो राजमणि: सदा विजयते
रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू
रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं
रामस्य दासो s स्म्यहं ।
रामे चित्तलय: सदा भवतु मे
भो राम मामुध्दर ॥ ३७ ॥
रामरामेति रामेति रमे रामे मनोरमे |
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ||३८||
ॐ
इति श्रीबुधकौशिकविरचितं
श्रीरामरक्षास्तोत्रं संपूर्णम् ।
॥ श्रीसीतारामचन्द्राप्रणमस्तु ॥
![IMG_2462[1]](https://vasudhalaya.files.wordpress.com/2014/07/img_24621_thumb.jpg?w=184&h=244)
ब्लॉग आवडला? इतरांना सांगा
Like this:
Like Loading...