ॐ ॥ श्री गणपतिस्तोत्रं ॥
ॐ
https://www.facebook.com/video.php?v=335489659961144
ॐ
एकदन्ताय विघ्म्ये वक्रतुण्डाय धिमही |
तन्नोदन्ति प्रचोदयात् ||
ॐ
वक्रतुण्ड महाकाय सूर्यकोटी समप्रभ 😐
निर्विघ्नम् कुरमेदेव सर्व कार्येषु सर्वदा
॥ श्री गणपतिस्तोत्रं ॥
॥ श्री गणेशाय नाम: ॥
॥ नारद उवाच ॥
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ॥
भत्त्कावासं स्मरेन्नित्यमायु: कामार्थसिध्दये ॥१॥
प्रथमं वक्रतुंडं च एकदंतं व्दितियकमं ॥
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लंबोदरं पंचमं च षष्ठं विकटमेव च ॥
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टममं ॥३॥
नवमं भालचंद्रं च दशमं तु विनायकमं ॥
एकादशं गणपतिं व्दादशं तु गजाननमं ॥४॥
ॐ
व्दादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ॥
न च विघ्नभयं तस्य सर्वसिध्दीकरं प्रभो ॥५॥
ॐ
विविद्दार्थी लभते विद्दां धनार्थी लभते धनम् ॥
पुत्रार्थी लभते पुत्रान्मोक्षार्थि लभतेगतिमं ॥६॥
जपेद्गणपतिस्तोत्रं षड्र्भिमासै: फलं लभेत् ॥
संवत्सरेण सिध्दि च लभते नात्र संशय: ॥७॥
अष्टभ्यो ब्राःमनेभयश्र्च लिखित्वा य: समर्पयेत
तस्य वि द्द। भवेत्सर्वा गणेशस्य प्रसादत:॥ ८ ॥
॥ ॐ ॥
॥ ईति श्रीनारदपुराणे संकटनाशनं नाम
श्रीगणपति स्तोत्रं संपुर्णमं ॥